Original

अथ चेत्तं निहत्याजौ शेषेणाभिसमागताः ।प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः ॥ ९ ॥

Segmented

अथ चेत् तम् निहत्य आजौ शेषेण अभिसमागताः प्राप्नुयाम ततः स्वर्गम् ज्ञाति-त्राण-परायणाः

Analysis

Word Lemma Parse
अथ अथ pos=i
चेत् चेद् pos=i
तम् तद् pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
आजौ आजि pos=n,g=m,c=7,n=s
शेषेण शेष pos=n,g=m,c=3,n=s
अभिसमागताः अभिसमागम् pos=va,g=m,c=1,n=p,f=part
प्राप्नुयाम प्राप् pos=v,p=1,n=p,l=vidhilin
ततः ततस् pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
ज्ञाति ज्ञाति pos=n,comp=y
त्राण त्राण pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p