Original

अनवद्या ह्यसंबुद्धाः प्रविष्टाः शत्रुसद्म तत् ।शत्रुदेहमुपाक्रम्य तं कामं प्राप्नुयामहे ॥ ७ ॥

Segmented

अनवद्या हि असंबुद्धाः प्रविष्टाः शत्रु-सद्म तत् शत्रु-देहम् उपाक्रम्य तम् कामम् प्राप्नुयामहे

Analysis

Word Lemma Parse
अनवद्या अनवद्य pos=a,g=m,c=1,n=p
हि हि pos=i
असंबुद्धाः असंबुद्ध pos=a,g=m,c=1,n=p
प्रविष्टाः प्रविश् pos=va,g=m,c=1,n=p,f=part
शत्रु शत्रु pos=n,comp=y
सद्म सद्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शत्रु शत्रु pos=n,comp=y
देहम् देह pos=n,g=m,c=2,n=s
उपाक्रम्य उपाक्रम् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
प्राप्नुयामहे प्राप् pos=v,p=1,n=p,l=vidhilin