Original

व्यूढानीकैरनुबलैर्नोपेयाद्बलवत्तरम् ।इति बुद्धिमतां नीतिस्तन्ममापीह रोचते ॥ ६ ॥

Segmented

व्यूढ-अनीकैः अनुबलैः न उपेयात् बलवत्तरम् इति बुद्धिमताम् नीतिः तत् मे अपि इह रोचते

Analysis

Word Lemma Parse
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकैः अनीक pos=n,g=n,c=3,n=p
अनुबलैः अनुबल pos=a,g=n,c=3,n=p
pos=i
उपेयात् उपे pos=v,p=3,n=s,l=vidhilin
बलवत्तरम् बलवत्तर pos=a,g=n,c=1,n=s
इति इति pos=i
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
नीतिः नीति pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
इह इह pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat