Original

ततः स राजा संहृष्टः सर्वं तदुपलभ्य च ।अपृच्छन्नवहेमाभां राक्षसीं तामराक्षसीम् ॥ ५० ॥

Segmented

ततः स राजा संहृष्टः सर्वम् तद् उपलभ्य च अपृच्छन् नव-हेम-आभाम् राक्षसीम् ताम् अराक्षसीम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
उपलभ्य उपलभ् pos=vi
pos=i
अपृच्छन् प्रच्छ् pos=v,p=3,n=p,l=lan
नव नव pos=a,comp=y
हेम हेमन् pos=n,comp=y
आभाम् आभ pos=a,g=f,c=2,n=s
राक्षसीम् राक्षसी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अराक्षसीम् अराक्षस pos=a,g=f,c=2,n=s