Original

ते वयं नयमास्थाय शत्रुदेहसमीपगाः ।कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः ।पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः ॥ ५ ॥

Segmented

ते वयम् नयम् आस्थाय शत्रु-देह-समीप-गाः कथम् अन्तम् न गच्छेम वृक्षस्य इव नदी-रयाः पर-रन्ध्रे पराक्रान्ताः स्व-रन्ध्र-आवरणे स्थिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
नयम् नय pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
शत्रु शत्रु pos=n,comp=y
देह देह pos=n,comp=y
समीप समीप pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
कथम् कथम् pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
pos=i
गच्छेम गम् pos=v,p=1,n=p,l=vidhilin
वृक्षस्य वृक्ष pos=n,g=m,c=6,n=s
इव इव pos=i
नदी नदी pos=n,comp=y
रयाः रय pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
रन्ध्रे रन्ध्र pos=n,g=m,c=7,n=s
पराक्रान्ताः पराक्रम् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
रन्ध्र रन्ध्र pos=n,comp=y
आवरणे आवरण pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part