Original

तव पत्नीद्वये जातो द्विजातिवरशासनात् ।धात्रीजनपरित्यक्तो मयायं परिरक्षितः ॥ ४८ ॥

Segmented

तव पत्नी-द्वये जातो द्विजाति-वर-शासनात् धात्री-जन-परित्यक्तः मया अयम् परिरक्षितः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
पत्नी पत्नी pos=n,comp=y
द्वये द्वय pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
द्विजाति द्विजाति pos=n,comp=y
वर वर pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
धात्री धात्री pos=n,comp=y
जन जन pos=n,comp=y
परित्यक्तः परित्यज् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
परिरक्षितः परिरक्ष् pos=va,g=m,c=1,n=s,f=part