Original

सा कृत्वा मानुषं रूपमुवाच मनुजाधिपम् ।बृहद्रथ सुतस्तेऽयं मद्दत्तः प्रतिगृह्यताम् ॥ ४७ ॥

Segmented

सा कृत्वा मानुषम् रूपम् उवाच मनुज-अधिपम् बृहद्रथ सुतः ते ऽयम् मद्-दत्तः प्रतिगृह्यताम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
कृत्वा कृ pos=vi
मानुषम् मानुष pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मनुज मनुज pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
बृहद्रथ बृहद्रथ pos=n,g=m,c=8,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
दत्तः दा pos=va,g=m,c=1,n=s,f=part
प्रतिगृह्यताम् प्रतिग्रह् pos=v,p=3,n=s,l=lot