Original

नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः ।बालं पुत्रमुपादातुं मेघलेखेव भास्करम् ॥ ४६ ॥

Segmented

न अर्हामि विषये राज्ञो वसन्ती पुत्र-गृद्धिनः बालम् पुत्रम् उपादातुम् मेघ-लेखा इव भास्करम्

Analysis

Word Lemma Parse
pos=i
अर्हामि अर्ह् pos=v,p=1,n=s,l=lat
विषये विषय pos=n,g=m,c=7,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
वसन्ती वस् pos=va,g=f,c=1,n=s,f=part
पुत्र पुत्र pos=n,comp=y
गृद्धिनः गृद्धिन् pos=a,g=m,c=6,n=s
बालम् बाल pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
उपादातुम् उपादा pos=vi
मेघ मेघ pos=n,comp=y
लेखा लेखा pos=n,g=f,c=1,n=s
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s