Original

अथ दृष्ट्वा तथाभूते राजानं चेष्टसंततिम् ।तं च बालं सुबलिनं चिन्तयामास राक्षसी ॥ ४५ ॥

Segmented

अथ दृष्ट्वा तथाभूते राजानम् च इष्ट-संतति तम् च बालम् सु बलिनम् चिन्तयामास राक्षसी

Analysis

Word Lemma Parse
अथ अथ pos=i
दृष्ट्वा दृश् pos=vi
तथाभूते तथाभूत pos=a,g=f,c=1,n=d
राजानम् राजन् pos=n,g=m,c=2,n=s
pos=i
इष्ट इष् pos=va,comp=y,f=part
संतति संतति pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
बालम् बाल pos=a,g=m,c=2,n=s
सु सु pos=i
बलिनम् बलिन् pos=a,g=m,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
राक्षसी राक्षसी pos=n,g=f,c=1,n=s