Original

ते चाबले परिग्लाने पयःपूर्णपयोधरे ।निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम् ॥ ४४ ॥

Segmented

ते च अबले परिग्लाने पयः-पूर्ण-पयोधरे निराशे पुत्र-लाभाय सहसा एव अभ्यगच्छताम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=f,c=1,n=d
pos=i
अबले अबला pos=n,g=f,c=1,n=d
परिग्लाने परिग्ला pos=va,g=f,c=1,n=d,f=part
पयः पयस् pos=n,comp=y
पूर्ण पूर्ण pos=a,comp=y
पयोधरे पयोधर pos=n,g=f,c=1,n=d
निराशे निराश pos=a,g=f,c=1,n=d
पुत्र पुत्र pos=n,comp=y
लाभाय लाभ pos=n,g=m,c=4,n=s
सहसा सहसा pos=i
एव एव pos=i
अभ्यगच्छताम् अभिगम् pos=v,p=3,n=d,l=lan