Original

तेन शब्देन संभ्रान्तः सहसान्तःपुरे जनः ।निर्जगाम नरव्याघ्र राज्ञा सह परंतप ॥ ४३ ॥

Segmented

तेन शब्देन संभ्रान्तः सहसा अन्तःपुरे जनः निर्जगाम नर-व्याघ्र राज्ञा सह परंतप

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
संभ्रान्तः सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
सहसा सहसा pos=i
अन्तःपुरे अन्तःपुर pos=n,g=n,c=7,n=s
जनः जन pos=n,g=m,c=1,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
सह सह pos=i
परंतप परंतप pos=a,g=m,c=8,n=s