Original

बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः ।प्राक्रोशदतिसंरम्भात्सतोय इव तोयदः ॥ ४२ ॥

Segmented

बालः ताम्र-तलम् मुष्टिम् कृत्वा च आस्ये निधाय सः प्राक्रोशद् अति संरम्भात् स तोयः इव तोयदः

Analysis

Word Lemma Parse
बालः बाल pos=n,g=m,c=1,n=s
ताम्र ताम्र pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
pos=i
आस्ये आस्य pos=n,g=n,c=7,n=s
निधाय निधा pos=vi
सः तद् pos=n,g=m,c=1,n=s
प्राक्रोशद् प्रक्रुश् pos=v,p=3,n=s,l=lan
अति अति pos=i
संरम्भात् संरम्भ pos=n,g=m,c=5,n=s
pos=i
तोयः तोय pos=n,g=m,c=1,n=s
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s