Original

ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना ।न शशाक समुद्वोढुं वज्रसारमयं शिशुम् ॥ ४१ ॥

Segmented

ततः सा राक्षसी राजन् विस्मय-उत्फुल्ल-लोचना न शशाक समुद्वोढुम् वज्र-सार-मयम् शिशुम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विस्मय विस्मय pos=n,comp=y
उत्फुल्ल उत्फुल्ल pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
समुद्वोढुम् समुद्वह् pos=vi
वज्र वज्र pos=n,comp=y
सार सार pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
शिशुम् शिशु pos=n,g=m,c=2,n=s