Original

ते समानीतमात्रे तु शकले पुरुषर्षभ ।एकमूर्तिकृते वीरः कुमारः समपद्यत ॥ ४० ॥

Segmented

ते समानी-मात्रे तु शकले पुरुष-ऋषभ एक-मूर्ति-कृते वीरः कुमारः समपद्यत

Analysis

Word Lemma Parse
ते तद् pos=n,g=n,c=1,n=d
समानी समानी pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=n,c=1,n=d
तु तु pos=i
शकले शकल pos=n,g=n,c=1,n=d
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
एक एक pos=n,comp=y
मूर्ति मूर्ति pos=n,comp=y
कृते कृ pos=va,g=n,c=1,n=d,f=part
वीरः वीर pos=n,g=m,c=1,n=s
कुमारः कुमार pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan