Original

सुनयस्यानपायस्य संयुगे परमः क्रमः ।संशयो जायते साम्ये साम्यं च न भवेद्द्वयोः ॥ ४ ॥

Segmented

सु नयस्य अनपायस्य संयुगे परमः क्रमः संशयो जायते साम्ये साम्यम् च न भवेद् द्वयोः

Analysis

Word Lemma Parse
सु सु pos=i
नयस्य नय pos=n,g=m,c=6,n=s
अनपायस्य अनपाय pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
परमः परम pos=a,g=m,c=1,n=s
क्रमः क्रम pos=n,g=m,c=1,n=s
संशयो संशय pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
साम्ये साम्य pos=n,g=n,c=7,n=s
साम्यम् साम्य pos=n,g=n,c=1,n=s
pos=i
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
द्वयोः द्वि pos=n,g=m,c=6,n=d