Original

कर्तुकामा सुखवहे शकले सा तु राक्षसी ।संघट्टयामास तदा विधानबलचोदिता ॥ ३९ ॥

Segmented

कर्तु-कामा सुख-वहे शकले सा तु राक्षसी संघट्टयामास तदा विधान-बल-चोदिता

Analysis

Word Lemma Parse
कर्तु कर्तु pos=n,comp=y
कामा काम pos=n,g=f,c=1,n=s
सुख सुख pos=n,comp=y
वहे वह pos=a,g=n,c=2,n=d
शकले शकल pos=n,g=n,c=2,n=d
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
संघट्टयामास संघट्टय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
विधान विधान pos=n,comp=y
बल बल pos=n,comp=y
चोदिता चोदय् pos=va,g=f,c=1,n=s,f=part