Original

तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसंप्लवे ।निर्गम्यान्तःपुरद्वारात्समुत्सृज्याशु जग्मतुः ॥ ३७ ॥

Segmented

तयोः धात्र्यौ सु संवीते कृत्वा ते गर्भ-सम्प्लवे निर्गम्-अन्तःपुर-द्वारात् समुत्सृज्य आशु जग्मतुः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=f,c=6,n=d
धात्र्यौ धात्री pos=n,g=f,c=1,n=d
सु सु pos=i
संवीते संव्ये pos=va,g=n,c=2,n=d,f=part
कृत्वा कृ pos=vi
ते तद् pos=n,g=n,c=2,n=d
गर्भ गर्भ pos=n,comp=y
सम्प्लवे सम्प्लव pos=n,g=n,c=2,n=d
निर्गम् निर्गम् pos=va,comp=y,f=krtya
अन्तःपुर अन्तःपुर pos=n,comp=y
द्वारात् द्वार pos=n,g=n,c=5,n=s
समुत्सृज्य समुत्सृज् pos=vi
आशु आशु pos=i
जग्मतुः गम् pos=v,p=3,n=d,l=lit