Original

उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदाबले ।सजीवे प्राणिशकले तत्यजाते सुदुःखिते ॥ ३६ ॥

Segmented

उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदा अबले स जीवे प्राणिन्-शकले तत्यजाते सु दुःखिते

Analysis

Word Lemma Parse
उद्विग्ने उद्विज् pos=va,g=f,c=1,n=d,f=part
सह सह pos=i
संमन्त्र्य सम्मन्त्रय् pos=vi
ते तद् pos=n,g=f,c=1,n=d
भगिन्यौ भगिनी pos=n,g=f,c=1,n=d
तदा तदा pos=i
अबले अबला pos=n,g=f,c=1,n=d
pos=i
जीवे जीव pos=n,g=n,c=2,n=d
प्राणिन् प्राणिन् pos=a,comp=y
शकले शकल pos=n,g=n,c=2,n=d
तत्यजाते त्यज् pos=v,p=3,n=d,l=lit
सु सु pos=i
दुःखिते दुःखित pos=a,g=f,c=1,n=d