Original

तयोः समभवद्गर्भः फलप्राशनसंभवः ।ते च दृष्ट्वा नरपतिः परां मुदमवाप ह ॥ ३३ ॥

Segmented

तयोः समभवद् गर्भः फल-प्राशन-सम्भवः ते च दृष्ट्वा नरपतिः पराम् मुदम् अवाप ह

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=f,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
गर्भः गर्भ pos=n,g=m,c=1,n=s
फल फल pos=n,comp=y
प्राशन प्राशन pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s
ते तद् pos=n,g=f,c=2,n=d
pos=i
दृष्ट्वा दृश् pos=vi
नरपतिः नरपति pos=n,g=m,c=1,n=s
पराम् पर pos=n,g=f,c=2,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
pos=i