Original

ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे ।भावित्वादपि चार्थस्य सत्यवाक्यात्तथा मुनेः ॥ ३२ ॥

Segmented

ते तद् आम्रम् द्विधा कृत्वा भक्षयामासतुः शुभे भावि-त्वात् अपि च अर्थस्य सत्य-वाक्यात् तथा मुनेः

Analysis

Word Lemma Parse
ते तद् pos=n,g=f,c=1,n=d
तद् तद् pos=n,g=n,c=2,n=s
आम्रम् आम्र pos=n,g=n,c=2,n=s
द्विधा द्विधा pos=i
कृत्वा कृ pos=vi
भक्षयामासतुः भक्षय् pos=v,p=3,n=d,l=lit
शुभे शुभ pos=a,g=f,c=1,n=d
भावि भाविन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अपि अपि pos=i
pos=i
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
सत्य सत्य pos=a,comp=y
वाक्यात् वाक्य pos=n,g=n,c=5,n=s
तथा तथा pos=i
मुनेः मुनि pos=n,g=m,c=6,n=s