Original

यथासमयमाज्ञाय तदा स नृपसत्तमः ।द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ ॥ ३१ ॥

Segmented

यथासमयम् आज्ञाय तदा स नृप-सत्तमः द्वाभ्याम् एकम् फलम् प्रादात् पत्नीभ्याम् भरत-ऋषभ

Analysis

Word Lemma Parse
यथासमयम् यथासमयम् pos=i
आज्ञाय आज्ञा pos=vi
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
द्वाभ्याम् द्वि pos=n,g=f,c=4,n=d
एकम् एक pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
पत्नीभ्याम् पत्नी pos=n,g=f,c=4,n=d
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s