Original

उवाच च महाप्राज्ञस्तं राजानं महामुनिः ।गच्छ राजन्कृतार्थोऽसि निवर्त मनुजाधिप ॥ ३० ॥

Segmented

उवाच च महा-प्राज्ञः तम् राजानम् महा-मुनिः गच्छ राजन् कृतार्थो ऽसि निवर्त मनुज-अधिपैः

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
कृतार्थो कृतार्थ pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
निवर्त निवृत् pos=v,p=2,n=s,l=lot
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s