Original

तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च ।राज्ञे ददावप्रतिमं पुत्रसंप्राप्तिकारकम् ॥ २९ ॥

Segmented

तत् प्रगृह्य मुनि-श्रेष्ठः हृदयेनाभिमन्त्र्य राज्ञे ददौ अप्रतिमम् पुत्र-संप्राप्ति-कारकम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
मुनि मुनि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
हृदयेनाभिमन्त्र्य pos=i
राज्ञे राजन् pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
अप्रतिमम् अप्रतिम pos=a,g=n,c=2,n=s
पुत्र पुत्र pos=n,comp=y
संप्राप्ति सम्प्राप्ति pos=n,comp=y
कारकम् कारक pos=a,g=n,c=2,n=s