Original

तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह ।अवातमशुकादष्टमेकमाम्रफलं किल ॥ २८ ॥

Segmented

तस्य उपविष्टस्य मुनेः उत्सङ्गे निपपात ह अवातम् अशुकादष्टम् आम्र-फलम् आम्रफलम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
उपविष्टस्य उपविश् pos=va,g=m,c=6,n=s,f=part
मुनेः मुनि pos=n,g=m,c=6,n=s
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i
अवातम् अवात pos=a,g=n,c=1,n=s
अशुकादष्टम् एक pos=n,g=n,c=1,n=s
आम्र आम्र pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
आम्रफलम् किल pos=i