Original

कृष्ण उवाच ।एतच्छ्रुत्वा मुनिर्ध्यानमगमत्क्षुभितेन्द्रियः ।तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत् ॥ २७ ॥

Segmented

कृष्ण उवाच एतत् श्रुत्वा मुनिः ध्यानम् अगमत् क्षुभित-इन्द्रियः तस्य एव च आम्र-वृक्षस्य छायायाम् समुपाविशत्

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मुनिः मुनि pos=n,g=m,c=1,n=s
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
क्षुभित क्षुभ् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
आम्र आम्र pos=n,comp=y
वृक्षस्य वृक्ष pos=n,g=m,c=6,n=s
छायायाम् छाया pos=n,g=f,c=7,n=s
समुपाविशत् समुपविश् pos=v,p=3,n=s,l=lan