Original

बृहद्रथ उवाच ।भगवन्राज्यमुत्सृज्य प्रस्थितस्य तपोवनम् ।किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे ॥ २६ ॥

Segmented

बृहद्रथ उवाच भगवन् राज्यम् उत्सृज्य प्रस्थितस्य तपः-वनम् किम् वरेण अल्पभाग्यस्य किम् राज्येन अप्रजस्य मे

Analysis

Word Lemma Parse
बृहद्रथ बृहद्रथ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
प्रस्थितस्य प्रस्था pos=va,g=m,c=6,n=s,f=part
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=1,n=s
वरेण वर pos=n,g=m,c=3,n=s
अल्पभाग्यस्य अल्पभाग्य pos=a,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
राज्येन राज्य pos=n,g=n,c=3,n=s
अप्रजस्य अप्रज pos=a,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s