Original

ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः ।पुत्रदर्शननैराश्याद्बाष्पगद्गदया गिरा ॥ २५ ॥

Segmented

ततः स भार्यः प्रणतः तम् उवाच बृहद्रथः पुत्र-दर्शन-नैराश्यात् बाष्प-गद्गदया गिरा

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
प्रणतः प्रणम् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बृहद्रथः बृहद्रथ pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
नैराश्यात् नैराश्य pos=n,g=n,c=5,n=s
बाष्प बाष्प pos=n,comp=y
गद्गदया गद्गद pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s