Original

तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः ।परितुष्टोऽस्मि ते राजन्वरं वरय सुव्रत ॥ २४ ॥

Segmented

तम् अब्रवीत् सत्य-धृतिः सत्य-वाच् ऋषि-सत्तमः परितुष्टो ऽस्मि ते राजन् वरम् वरय सुव्रत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सत्य सत्य pos=a,comp=y
धृतिः धृति pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
परितुष्टो परितुष् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
वरय वरय् pos=v,p=2,n=s,l=lot
सुव्रत सुव्रत pos=a,g=m,c=8,n=s