Original

यदृच्छयागतं तं तु वृक्षमूलमुपाश्रितम् ।पत्नीभ्यां सहितो राजा सर्वरत्नैरतोषयत् ॥ २३ ॥

Segmented

यदृच्छया आगतम् तम् तु वृक्ष-मूलम् उपाश्रितम् पत्नीभ्याम् सहितो राजा सर्व-रत्नैः अतोषयत्

Analysis

Word Lemma Parse
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
वृक्ष वृक्ष pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
उपाश्रितम् उपाश्रि pos=va,g=m,c=2,n=s,f=part
पत्नीभ्याम् पत्नी pos=n,g=f,c=3,n=d
सहितो सहित pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
रत्नैः रत्न pos=n,g=n,c=3,n=p
अतोषयत् तोषय् pos=v,p=3,n=s,l=lan