Original

अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः ।शुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम् ॥ २२ ॥

Segmented

अथ काक्षीवतः पुत्रम् गौतमस्य महात्मनः शुश्राव तपसि श्रान्तम् उदारम् चण्डकौशिकम्

Analysis

Word Lemma Parse
अथ अथ pos=i
काक्षीवतः काक्षीवन्त् pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
गौतमस्य गौतम pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
तपसि तपस् pos=n,g=n,c=7,n=s
श्रान्तम् श्रम् pos=va,g=m,c=2,n=s,f=part
उदारम् उदार pos=a,g=m,c=2,n=s
चण्डकौशिकम् चण्डकौशिक pos=n,g=m,c=2,n=s