Original

विषयेषु निमग्नस्य तस्य यौवनमत्यगात् ।न च वंशकरः पुत्रस्तस्याजायत कश्चन ॥ २० ॥

Segmented

विषयेषु निमग्नस्य तस्य यौवनम् अत्यगात् न च वंश-करः पुत्रः तस्य अजायत कश्चन

Analysis

Word Lemma Parse
विषयेषु विषय pos=n,g=m,c=7,n=p
निमग्नस्य निमज्ज् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
यौवनम् यौवन pos=n,g=n,c=1,n=s
अत्यगात् अतिगा pos=v,p=3,n=s,l=lun
pos=i
pos=i
वंश वंश pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अजायत जन् pos=v,p=3,n=s,l=lan
कश्चन कश्चन pos=n,g=m,c=1,n=s