Original

न मृत्योः समयं विद्म रात्रौ वा यदि वा दिवा ।न चापि कंचिदमरमयुद्धेनापि शुश्रुमः ॥ २ ॥

Segmented

न मृत्योः समयम् विद्म रात्रौ वा यदि वा दिवा न च अपि कंचिद् अमरम् अयुद्धेन अपि शुश्रुमः

Analysis

Word Lemma Parse
pos=i
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
समयम् समय pos=n,g=m,c=2,n=s
विद्म विद् pos=v,p=1,n=p,l=lit
रात्रौ रात्र pos=n,g=m,c=2,n=d
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
दिवा दिवा pos=i
pos=i
pos=i
अपि अपि pos=i
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अमरम् अमर pos=a,g=m,c=2,n=s
अयुद्धेन अयुद्ध pos=n,g=n,c=3,n=s
अपि अपि pos=i
शुश्रुमः श्रु pos=v,p=1,n=p,l=lit