Original

तयोर्मध्यगतश्चापि रराज वसुधाधिपः ।गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः ॥ १९ ॥

Segmented

तयोः मध्य-गतः च अपि रराज वसुधा-अधिपः गङ्गा-यमुनयोः मध्ये मूर्तिमान् इव सागरः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=f,c=6,n=d
मध्य मध्य pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
रराज राज् pos=v,p=3,n=s,l=lit
वसुधा वसुधा pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
गङ्गा गङ्गा pos=n,comp=y
यमुनयोः यमुना pos=n,g=f,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
मूर्तिमान् मूर्तिमत् pos=a,g=m,c=1,n=s
इव इव pos=i
सागरः सागर pos=n,g=m,c=1,n=s