Original

स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप ।प्रियाभ्यामनुरूपाभ्यां करेणुभ्यामिव द्विपः ॥ १८ ॥

Segmented

स ताभ्याम् शुशुभे राजा पत्नीभ्याम् मनुज-अधिपैः प्रियाभ्याम् अनुरूपाभ्याम् करेणुभ्याम् इव द्विपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताभ्याम् तद् pos=n,g=f,c=3,n=d
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
पत्नीभ्याम् पत्नी pos=n,g=f,c=3,n=d
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
प्रियाभ्याम् प्रिय pos=a,g=f,c=3,n=d
अनुरूपाभ्याम् अनुरूप pos=a,g=f,c=3,n=d
करेणुभ्याम् करेणु pos=n,g=f,c=3,n=d
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s