Original

तयोश्चकार समयं मिथः स पुरुषर्षभः ।नातिवर्तिष्य इत्येवं पत्नीभ्यां संनिधौ तदा ॥ १७ ॥

Segmented

तयोः चकार समयम् मिथः स पुरुष-ऋषभः न अतिवर्तिष्ये इति एवम् पत्नीभ्याम् संनिधौ तदा

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=f,c=6,n=d
चकार कृ pos=v,p=3,n=s,l=lit
समयम् समय pos=n,g=m,c=2,n=s
मिथः मिथस् pos=i
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
pos=i
अतिवर्तिष्ये अतिवृत् pos=v,p=1,n=s,l=lrt
इति इति pos=i
एवम् एवम् pos=i
पत्नीभ्याम् पत्नी pos=n,g=f,c=4,n=d
संनिधौ संनिधि pos=n,g=m,c=7,n=s
तदा तदा pos=i