Original

तस्याभिजनसंयुक्तैर्गुणैर्भरतसत्तम ।व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥ १५ ॥

Segmented

तस्य अभिजन-संयुक्तैः गुणैः भरत-सत्तम व्याप्ता इयम् पृथिवी सर्वा सूर्यस्य इव गभस्तिभिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अभिजन अभिजन pos=n,comp=y
संयुक्तैः संयुज् pos=va,g=m,c=3,n=p,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
व्याप्ता व्याप् pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
इव इव pos=i
गभस्तिभिः गभस्ति pos=n,g=m,c=3,n=p