Original

रूपवान्वीर्यसंपन्नः श्रीमानतुलविक्रमः ।नित्यं दीक्षाकृशतनुः शतक्रतुरिवापरः ॥ १३ ॥

Segmented

रूपवान् वीर्य-सम्पन्नः श्रीमान् अतुल-विक्रमः नित्यम् दीक्षा-कृश-तनुः शतक्रतुः इव अपरः

Analysis

Word Lemma Parse
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
वीर्य वीर्य pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
अतुल अतुल pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
दीक्षा दीक्षा pos=n,comp=y
कृश कृश pos=a,comp=y
तनुः तनु pos=n,g=m,c=1,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s