Original

अक्षौहिणीनां तिसृणामासीत्समरदर्पितः ।राजा बृहद्रथो नाम मगधाधिपतिः पतिः ॥ १२ ॥

Segmented

अक्षौहिणीनाम् तिसृणाम् आसीत् समर-दर्पितः राजा बृहद्रथो नाम मगध-अधिपतिः पतिः

Analysis

Word Lemma Parse
अक्षौहिणीनाम् अक्षौहिणी pos=n,g=f,c=6,n=p
तिसृणाम् त्रि pos=n,g=f,c=6,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
समर समर pos=n,comp=y
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
बृहद्रथो बृहद्रथ pos=n,g=m,c=1,n=s
नाम नाम pos=i
मगध मगध pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s