Original

कृष्ण उवाच ।शृणु राजञ्जरासंधो यद्वीर्यो यत्पराक्रमः ।यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः ॥ ११ ॥

Segmented

कृष्ण उवाच शृणु राजञ् जरासंधो यद्-वीर्यः यद्-पराक्रमः यथा च उपेक्षितः ऽस्माभिः बहुशः कृत-विप्रियः

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजञ् राजन् pos=n,g=m,c=8,n=s
जरासंधो जरासंध pos=n,g=m,c=1,n=s
यद् यद् pos=n,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
यद् यद् pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
यथा यथा pos=i
pos=i
उपेक्षितः उपेक्ष् pos=va,g=m,c=1,n=s,f=part
ऽस्माभिः मद् pos=n,g=,c=3,n=p
बहुशः बहुशस् pos=i
कृत कृ pos=va,comp=y,f=part
विप्रियः विप्रिय pos=n,g=m,c=1,n=s