Original

युधिष्ठिर उवाच ।कृष्ण कोऽयं जरासंधः किंवीर्यः किंपराक्रमः ।यस्त्वां स्पृष्ट्वाग्निसदृशं न दग्धः शलभो यथा ॥ १० ॥

Segmented

युधिष्ठिर उवाच कृष्ण को ऽयम् जरासंधः किंवीर्यः किंपराक्रमः यः त्वा स्पृश्य अग्नि-सदृशम् न दग्धः शलभो यथा

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृष्ण कृष्ण pos=a,g=m,c=8,n=s
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
जरासंधः जरासंध pos=n,g=m,c=1,n=s
किंवीर्यः किंवीर्य pos=a,g=m,c=1,n=s
किंपराक्रमः किंपराक्रम pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
स्पृश्य स्पृश् pos=vi
अग्नि अग्नि pos=n,comp=y
सदृशम् सदृश pos=a,g=m,c=2,n=s
pos=i
दग्धः दह् pos=va,g=m,c=1,n=s,f=part
शलभो शलभ pos=n,g=m,c=1,n=s
यथा यथा pos=i