Original

वासुदेव उवाच ।जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च ।या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता ॥ १ ॥

Segmented

वासुदेव उवाच जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च या वै युक्ता मतिः सा इयम् अर्जुनेन प्रदर्शिता

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जातस्य जन् pos=va,g=m,c=6,n=s,f=part
भारते भारत pos=a,g=m,c=7,n=s
वंशे वंश pos=n,g=m,c=7,n=s
तथा तथा pos=i
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
सुतस्य सुत pos=n,g=m,c=6,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
वै वै pos=i
युक्ता युक्त pos=a,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
प्रदर्शिता प्रदर्शय् pos=va,g=f,c=1,n=s,f=part