Original

अतन्द्रितस्तु प्रायेण दुर्बलो बलिनं रिपुम् ।जयेत्सम्यङ्नयो राजन्नीत्यार्थानात्मनो हितान् ॥ ८ ॥

Segmented

अतन्द्रितः तु प्रायेण दुर्बलो बलिनम् रिपुम् जयेत् सम्यङ् नयो राजन् नीती अर्थान् आत्मनो हितान्

Analysis

Word Lemma Parse
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
तु तु pos=i
प्रायेण प्रायेण pos=i
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
बलिनम् बलिन् pos=a,g=m,c=2,n=s
रिपुम् रिपु pos=n,g=m,c=2,n=s
जयेत् जि pos=v,p=3,n=s,l=vidhilin
सम्यङ् सम्यक् pos=i
नयो नय pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
नीती नीति pos=n,g=f,c=3,n=s
अर्थान् अर्थ pos=n,g=m,c=2,n=p
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
हितान् हित pos=a,g=m,c=2,n=p