Original

एवमेवाभिजानन्ति कुले जाता मनस्विनः ।कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन ॥ ६ ॥

Segmented

एवम् एव अभिजानन्ति कुले जाता मनस्विनः कश्चित् कदाचिद् एतेषाम् भवेत् श्रेष्ठः जनार्दन

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
अभिजानन्ति अभिज्ञा pos=v,p=3,n=p,l=lat
कुले कुल pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=m,c=1,n=p,f=part
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
एतेषाम् एतद् pos=n,g=m,c=6,n=p
भवेत् भू pos=v,p=3,n=s,l=vidhilin
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s