Original

शममेव परं मन्ये न तु मोक्षाद्भवेच्छमः ।आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः ॥ ५ ॥

Segmented

शमम् एव परम् मन्ये न तु मोक्षाद् भवेत् शमः आरम्भे पारमेष्ठ्यम् तु न प्राप्यम् इति मे मतिः

Analysis

Word Lemma Parse
शमम् शम pos=n,g=m,c=2,n=s
एव एव pos=i
परम् पर pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
तु तु pos=i
मोक्षाद् मोक्ष pos=n,g=m,c=5,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शमः शम pos=n,g=m,c=1,n=s
आरम्भे आरम्भ pos=n,g=m,c=7,n=s
पारमेष्ठ्यम् पारमेष्ठ्य pos=n,g=n,c=1,n=s
तु तु pos=i
pos=i
प्राप्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s