Original

कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति ।परेण समवेतस्तु यः प्रशस्तः स पूज्यते ॥ ३ ॥

Segmented

कथम् पर-अनुभाव-ज्ञः स्वम् प्रशंसितुम् अर्हति परेण समवेतः तु यः प्रशस्तः स पूज्यते

Analysis

Word Lemma Parse
कथम् कथम् pos=i
पर पर pos=n,comp=y
अनुभाव अनुभाव pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
प्रशंसितुम् प्रशंस् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
परेण पर pos=n,g=m,c=3,n=s
समवेतः समवे pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
प्रशस्तः प्रशंस् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पूज्यते पूजय् pos=v,p=3,n=s,l=lat