Original

प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत् ।जयेद्यश्च जरासंधं स सम्राण्नियतं भवेत् ॥ २० ॥

Segmented

प्राप्नुयात् स यशो दीप्तम् तत्र यो विघ्नम् आचरेत् जयेद् यः च जरासंधम् स सम्राण् नियतम् भवेत्

Analysis

Word Lemma Parse
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
यशो यशस् pos=n,g=n,c=2,n=s
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
तत्र तत्र pos=i
यो यद् pos=n,g=m,c=1,n=s
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
जयेद् जि pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
pos=i
जरासंधम् जरासंध pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
सम्राण् सम्राज् pos=n,g=m,c=1,n=s
नियतम् नियतम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin