Original

गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियंकराः ।न च साम्राज्यमाप्तास्ते सम्राट्शब्दो हि कृत्स्नभाक् ॥ २ ॥

Segmented

गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियंकराः न च साम्राज्यम् आप्ताः ते सम्राज्-शब्दः हि कृत्स्न-भाज्

Analysis

Word Lemma Parse
गृहे गृह pos=n,g=m,c=7,n=s
गृहे गृह pos=n,g=m,c=7,n=s
हि हि pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
स्वस्य स्व pos=a,g=m,c=6,n=s
स्वस्य स्व pos=a,g=m,c=6,n=s
प्रियंकराः प्रियंकर pos=a,g=m,c=1,n=p
pos=i
pos=i
साम्राज्यम् साम्राज्य pos=n,g=n,c=2,n=s
आप्ताः आप् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
सम्राज् सम्राज् pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
हि हि pos=i
कृत्स्न कृत्स्न pos=a,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s