Original

षडशीतिः समानीताः शेषा राजंश्चतुर्दश ।जरासंधेन राजानस्ततः क्रूरं प्रपत्स्यते ॥ १९ ॥

Segmented

षडशीतिः समानीताः शेषा राजन् चतुर्दश जरासंधेन राजानः ततस् क्रूरम् प्रपत्स्यते

Analysis

Word Lemma Parse
षडशीतिः षडशीति pos=n,g=f,c=1,n=s
समानीताः समानी pos=va,g=m,c=1,n=p,f=part
शेषा शेष pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
जरासंधेन जरासंध pos=n,g=m,c=3,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
क्रूरम् क्रूर pos=a,g=m,c=2,n=s
प्रपत्स्यते प्रपद् pos=v,p=3,n=s,l=lrt