Original

क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः ।ननु स्म मागधं सर्वे प्रतिबाधेम यद्वयम् ॥ १८ ॥

Segmented

क्षत्रियः शस्त्र-मरणः यदा भवति सत्कृतः ननु स्म मागधम् सर्वे प्रतिबाधेम यद्

Analysis

Word Lemma Parse
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
मरणः मरण pos=n,g=m,c=1,n=s
यदा यदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
ननु ननु pos=i
स्म स्म pos=i
मागधम् मागध pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रतिबाधेम यत् pos=i
यद् मद् pos=n,g=,c=1,n=p