Original

एवं सर्वान्वशे चक्रे जरासंधः शतावरान् ।तं दुर्बलतरो राजा कथं पार्थ उपैष्यति ॥ १६ ॥

Segmented

एवम् सर्वान् वशे चक्रे जरासंधः शत-अवरान् तम् दुर्बलतरो राजा कथम् पार्थ उपैष्यति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
वशे वश pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
जरासंधः जरासंध pos=n,g=m,c=1,n=s
शत शत pos=n,comp=y
अवरान् अवर pos=a,g=m,c=2,n=p
तम् तद् pos=n,g=m,c=2,n=s
दुर्बलतरो दुर्बलतर pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
पार्थ पार्थ pos=n,g=m,c=1,n=s
उपैष्यति उपे pos=v,p=3,n=s,l=lrt